Original

राजसं तामसं चैव शुद्धात्माकर्मसंभवम् ।तत्सर्वं देहिनां बीजं सर्वमात्मवतः समम् ॥ २८ ॥

Segmented

राजसम् तामसम् च एव शुद्ध-आत्म-अकर्म-सम्भवम् तत् सर्वम् देहिनाम् बीजम् सर्वम् आत्मवतः समम्

Analysis

Word Lemma Parse
राजसम् राजस pos=a,g=n,c=1,n=s
तामसम् तामस pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
शुद्ध शुध् pos=va,comp=y,f=part
आत्म आत्मन् pos=n,comp=y
अकर्म अकर्मन् pos=n,comp=y
सम्भवम् सम्भव pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
देहिनाम् देहिन् pos=n,g=m,c=6,n=p
बीजम् बीज pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आत्मवतः आत्मवत् pos=a,g=m,c=6,n=s
समम् सम pos=n,g=n,c=1,n=s