Original

गुरुरुवाच ।दोषैर्मूलादवच्छिन्नैर्विशुद्धात्मा विमुच्यते ।विनाशयति संभूतमयस्मयमयो यथा ।तथाकृतात्मा सहजैर्दोषैर्नश्यति राजसैः ॥ २७ ॥

Segmented

गुरुः उवाच दोषैः मूलाद् अवच्छिन्नैः विशुद्ध-आत्मा विमुच्यते विनाशयति सम्भूतम् अयस्मयम् अयः यथा तथा अकृतात्मा सहजैः दोषैः नश्यति राजसैः

Analysis

Word Lemma Parse
गुरुः गुरु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दोषैः दोष pos=n,g=m,c=3,n=p
मूलाद् मूल pos=n,g=n,c=5,n=s
अवच्छिन्नैः अवच्छिद् pos=va,g=m,c=3,n=p,f=part
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
विमुच्यते विमुच् pos=v,p=3,n=s,l=lat
विनाशयति विनाशय् pos=v,p=3,n=s,l=lat
सम्भूतम् सम्भू pos=va,g=n,c=2,n=s,f=part
अयस्मयम् अयस्मय pos=a,g=n,c=2,n=s
अयः अयस् pos=n,g=n,c=1,n=s
यथा यथा pos=i
तथा तथा pos=i
अकृतात्मा अकृतात्मन् pos=a,g=m,c=1,n=s
सहजैः सहज pos=a,g=m,c=3,n=p
दोषैः दोष pos=n,g=m,c=3,n=p
नश्यति नश् pos=v,p=3,n=s,l=lat
राजसैः राजस pos=a,g=m,c=3,n=p