Original

केषां बलाबलं बुद्ध्या हेतुभिर्विमृशेद्बुधः ।एतत्सर्वं समाचक्ष्व यथा विद्यामहं प्रभो ॥ २६ ॥

Segmented

केषाम् बलाबलम् बुद्ध्या हेतुभिः विमृशेद् बुधः एतत् सर्वम् समाचक्ष्व यथा विद्याम् अहम् प्रभो

Analysis

Word Lemma Parse
केषाम् pos=n,g=m,c=6,n=p
बलाबलम् बलाबल pos=n,g=n,c=2,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
हेतुभिः हेतु pos=n,g=m,c=3,n=p
विमृशेद् विमृश् pos=v,p=3,n=s,l=vidhilin
बुधः बुध pos=a,g=m,c=1,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
समाचक्ष्व समाचक्ष् pos=v,p=2,n=s,l=lan
यथा यथा pos=i
विद्याम् विद् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s