Original

कामक्रोधौ प्रमादश्च लोभमोहौ भयं क्लमः ।विषादशोकावरतिर्मानदर्पावनार्यता ॥ २३ ॥

Segmented

काम-क्रोधौ प्रमादः च लोभ-मोहौ भयम् क्लमः विषाद-शोकौ अरतिः मान-दर्पौ अनार्य-ता

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=1,n=d
प्रमादः प्रमाद pos=n,g=m,c=1,n=s
pos=i
लोभ लोभ pos=n,comp=y
मोहौ मोह pos=n,g=m,c=1,n=d
भयम् भय pos=n,g=n,c=1,n=s
क्लमः क्लम pos=n,g=m,c=1,n=s
विषाद विषाद pos=n,comp=y
शोकौ शोक pos=n,g=m,c=1,n=d
अरतिः अरति pos=n,g=f,c=1,n=s
मान मान pos=n,comp=y
दर्पौ दर्प pos=n,g=m,c=1,n=d
अनार्य अनार्य pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s