Original

प्रमोहो हर्षजः प्रीतिरसंदेहो धृतिः स्मृतिः ।एतान्सत्त्वगुणान्विद्यादिमान्राजसतामसान् ॥ २२ ॥

Segmented

प्रमोहो हर्ष-जः प्रीतिः असंदेहो धृतिः स्मृतिः एतान् सत्त्व-गुणान् विद्याद् इमान् राजस-तामसान्

Analysis

Word Lemma Parse
प्रमोहो प्रमोह pos=n,g=m,c=1,n=s
हर्ष हर्ष pos=n,comp=y
जः pos=a,g=m,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
असंदेहो असंदेह pos=n,g=m,c=1,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
स्मृतिः स्मृति pos=n,g=f,c=1,n=s
एतान् एतद् pos=n,g=m,c=2,n=p
सत्त्व सत्त्व pos=n,comp=y
गुणान् गुण pos=n,g=m,c=2,n=p
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
इमान् इदम् pos=n,g=m,c=2,n=p
राजस राजस pos=a,comp=y
तामसान् तामस pos=a,g=m,c=2,n=p