Original

संमोहकं तमो विद्यात्कृष्णमज्ञानसंभवम् ।प्रीतिदुःखनिबद्धांश्च समस्तांस्त्रीनथो गुणान् ।सत्त्वस्य रजसश्चैव तमसश्च निबोध तान् ॥ २१ ॥

Segmented

संमोहकम् तमो विद्यात् कृष्णम् अज्ञान-संभवम् प्रीति-दुःख-निबद्धान् च समस्तान् त्रीन् अथो गुणान् सत्त्वस्य रजसः च एव तमसः च निबोध तान्

Analysis

Word Lemma Parse
संमोहकम् संमोहक pos=a,g=n,c=2,n=s
तमो तमस् pos=n,g=n,c=2,n=s
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
कृष्णम् कृष्ण pos=a,g=n,c=2,n=s
अज्ञान अज्ञान pos=n,comp=y
संभवम् सम्भव pos=n,g=n,c=2,n=s
प्रीति प्रीति pos=n,comp=y
दुःख दुःख pos=n,comp=y
निबद्धान् निबन्ध् pos=va,g=m,c=2,n=p,f=part
pos=i
समस्तान् समस्त pos=a,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
अथो अथो pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
सत्त्वस्य सत्त्व pos=n,g=n,c=6,n=s
रजसः रजस् pos=n,g=n,c=6,n=s
pos=i
एव एव pos=i
तमसः तमस् pos=n,g=n,c=6,n=s
pos=i
निबोध निबुध् pos=v,p=2,n=s,l=lot
तान् तद् pos=n,g=m,c=2,n=p