Original

तस्मात्सम्यक्परीक्षेत दोषानज्ञानसंभवान् ।अज्ञानप्रभवं नित्यमहंकारं परित्यजेत् ॥ १८ ॥

Segmented

तस्मात् सम्यक् परीक्षेत दोषान् अज्ञान-सम्भवान् अज्ञान-प्रभवम् नित्यम् अहंकारम् परित्यजेत्

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
सम्यक् सम्यक् pos=i
परीक्षेत परीक्ष् pos=v,p=3,n=s,l=vidhilin
दोषान् दोष pos=n,g=m,c=2,n=p
अज्ञान अज्ञान pos=n,comp=y
सम्भवान् सम्भव pos=n,g=m,c=2,n=p
अज्ञान अज्ञान pos=n,comp=y
प्रभवम् प्रभव pos=n,g=m,c=2,n=s
नित्यम् नित्यम् pos=i
अहंकारम् अहंकार pos=n,g=m,c=2,n=s
परित्यजेत् परित्यज् pos=v,p=3,n=s,l=vidhilin