Original

सत्त्वेन रजसा चैव तमसा चैव मोहिताः ।चक्रवत्परिवर्तन्ते ह्यज्ञानाज्जन्तवो भृशम् ॥ १७ ॥

Segmented

सत्त्वेन रजसा च एव तमसा च एव मोहिताः चक्र-वत् परिवर्तन्ते हि अज्ञानात् जन्तवः भृशम्

Analysis

Word Lemma Parse
सत्त्वेन सत्त्व pos=n,g=n,c=3,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
तमसा तमस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
मोहिताः मोहय् pos=va,g=m,c=1,n=p,f=part
चक्र चक्र pos=n,comp=y
वत् वत् pos=i
परिवर्तन्ते परिवृत् pos=v,p=3,n=p,l=lat
हि हि pos=i
अज्ञानात् अज्ञान pos=n,g=n,c=5,n=s
जन्तवः जन्तु pos=n,g=m,c=1,n=p
भृशम् भृशम् pos=i