Original

भावान्सर्वान्यथावृत्तान्संवसेत यथाक्रमम् ।शान्तिमिच्छन्नदीनात्मा संयच्छेदिन्द्रियाणि च ॥ १६ ॥

Segmented

भावान् सर्वान् यथावृत्तान् संवसेत यथाक्रमम् शान्तिम् इच्छन्न् अदीन-आत्मा संयच्छेद् इन्द्रियाणि च

Analysis

Word Lemma Parse
भावान् भाव pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
यथावृत्तान् यथावृत्त pos=a,g=m,c=2,n=p
संवसेत संवस् pos=v,p=3,n=s,l=vidhilin
यथाक्रमम् यथाक्रमम् pos=i
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
इच्छन्न् इष् pos=va,g=m,c=1,n=s,f=part
अदीन अदीन pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
संयच्छेद् संयम् pos=v,p=3,n=s,l=vidhilin
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
pos=i