Original

सत्यशौचार्जवत्यागैर्यशसा विक्रमेण च ।क्षान्त्या धृत्या च बुद्ध्या च मनसा तपसैव च ॥ १५ ॥

Segmented

सत्य-शौच-आर्जव-त्यागैः यशसा विक्रमेण च क्षान्त्या धृत्या च बुद्ध्या च मनसा तपसा एव च

Analysis

Word Lemma Parse
सत्य सत्य pos=n,comp=y
शौच शौच pos=n,comp=y
आर्जव आर्जव pos=n,comp=y
त्यागैः त्याग pos=n,g=n,c=3,n=p
यशसा यशस् pos=n,g=n,c=3,n=s
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
pos=i
क्षान्त्या क्षान्ति pos=n,g=f,c=3,n=s
धृत्या धृति pos=n,g=f,c=3,n=s
pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
एव एव pos=i
pos=i