Original

तद्वत्संसारकान्तारमातिष्ठञ्श्रमतत्परः ।यात्रार्थमद्यादाहारं व्याधितो भेषजं यथा ॥ १४ ॥

Segmented

तद्वत् संसार-कान्तारम् आतिष्ठञ् श्रम-तत्परः यात्रा-अर्थम् अद्याद् आहारम् व्याधितो भेषजम् यथा

Analysis

Word Lemma Parse
तद्वत् तद्वत् pos=i
संसार संसार pos=n,comp=y
कान्तारम् कान्तार pos=n,g=m,c=2,n=s
आतिष्ठञ् आस्था pos=va,g=m,c=1,n=s,f=part
श्रम श्रम pos=n,comp=y
तत्परः तत्पर pos=a,g=m,c=1,n=s
यात्रा यात्रा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अद्याद् अद् pos=v,p=3,n=s,l=vidhilin
आहारम् आहार pos=n,g=m,c=2,n=s
व्याधितो व्याधित pos=a,g=m,c=1,n=s
भेषजम् भेषज pos=n,g=n,c=2,n=s
यथा यथा pos=i