Original

यद्वत्कान्तारमातिष्ठन्नौत्सुक्यं समनुव्रजेत् ।श्रमादाहारमादद्यादस्वाद्वपि हि यापनम् ॥ १३ ॥

Segmented

यद्वत् कान्तारम् आतिष्ठन् औत्सुक्यम् समनुव्रजेत् श्रमाद् आहारम् आदद्याद् अस्वादु अपि हि यापनम्

Analysis

Word Lemma Parse
यद्वत् यद्वत् pos=i
कान्तारम् कान्तार pos=n,g=m,c=2,n=s
आतिष्ठन् आस्था pos=va,g=m,c=1,n=s,f=part
औत्सुक्यम् औत्सुक्य pos=n,g=n,c=2,n=s
समनुव्रजेत् समनुव्रज् pos=v,p=3,n=s,l=vidhilin
श्रमाद् श्रम pos=n,g=m,c=5,n=s
आहारम् आहार pos=n,g=m,c=2,n=s
आदद्याद् आदा pos=v,p=3,n=s,l=vidhilin
अस्वादु अस्वादु pos=a,g=n,c=2,n=s
अपि अपि pos=i
हि हि pos=i
यापनम् यापन pos=n,g=n,c=2,n=s