Original

मधु तैलं पयः सर्पिर्मांसानि लवणं गुडः ।धान्यानि फलमूलानि मृद्विकाराः सहाम्भसा ॥ १२ ॥

Segmented

मधु तैलम् पयः सर्पिः मांसानि लवणम् गुडः धान्यानि फल-मूलानि मृद्-विकाराः सह अम्भसा

Analysis

Word Lemma Parse
मधु मधु pos=n,g=n,c=1,n=s
तैलम् तैल pos=n,g=n,c=1,n=s
पयः पयस् pos=n,g=n,c=1,n=s
सर्पिः सर्पिस् pos=n,g=n,c=1,n=s
मांसानि मांस pos=n,g=n,c=1,n=p
लवणम् लवण pos=n,g=n,c=1,n=s
गुडः गुड pos=n,g=m,c=1,n=s
धान्यानि धान्य pos=n,g=n,c=1,n=p
फल फल pos=n,comp=y
मूलानि मूल pos=n,g=n,c=1,n=p
मृद् मृद् pos=n,comp=y
विकाराः विकार pos=n,g=m,c=1,n=p
सह सह pos=i
अम्भसा अम्भस् pos=n,g=n,c=3,n=s