Original

मृन्मयं शरणं यद्वन्मृदैव परिलिप्यते ।पार्थिवोऽयं तथा देहो मृद्विकारैर्विलिप्यते ॥ ११ ॥

Segmented

मृद्-मयम् शरणम् यद्वत् मृदा एव परिलिप्यते पार्थिवो ऽयम् तथा देहो मृद्-विकारैः विलिप्यते

Analysis

Word Lemma Parse
मृद् मृद् pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
शरणम् शरण pos=n,g=n,c=1,n=s
यद्वत् यद्वत् pos=i
मृदा मृद् pos=n,g=f,c=3,n=s
एव एव pos=i
परिलिप्यते परिलिप् pos=v,p=3,n=s,l=lat
पार्थिवो पार्थिव pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
तथा तथा pos=i
देहो देह pos=n,g=m,c=1,n=s
मृद् मृद् pos=n,comp=y
विकारैः विकार pos=n,g=m,c=3,n=p
विलिप्यते विलिप् pos=v,p=3,n=s,l=lat