Original

स्पर्शरूपरसाद्येषु सङ्गं गच्छन्ति बालिशाः ।नावगच्छन्त्यविज्ञानादात्मजं पार्थिवं गुणम् ॥ १० ॥

Segmented

स्पर्श-रूप-रस-आद्येषु सङ्गम् गच्छन्ति बालिशाः न अवगच्छन्ति अविज्ञानात् आत्म-जम् पार्थिवम् गुणम्

Analysis

Word Lemma Parse
स्पर्श स्पर्श pos=n,comp=y
रूप रूप pos=n,comp=y
रस रस pos=n,comp=y
आद्येषु आद्य pos=a,g=n,c=7,n=p
सङ्गम् सङ्ग pos=n,g=m,c=2,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
बालिशाः बालिश pos=n,g=m,c=1,n=p
pos=i
अवगच्छन्ति अवगम् pos=v,p=3,n=p,l=lat
अविज्ञानात् अविज्ञान pos=n,g=n,c=5,n=s
आत्म आत्मन् pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
पार्थिवम् पार्थिव pos=a,g=m,c=2,n=s
गुणम् गुण pos=n,g=m,c=2,n=s