Original

गुरुरुवाच ।प्रवृत्तिलक्षणो धर्मो यथायमुपपद्यते ।तेषां विज्ञाननिष्ठानामन्यत्तत्त्वं न रोचते ॥ १ ॥

Segmented

गुरुः उवाच प्रवृत्ति-लक्षणः धर्मो यथा अयम् उपपद्यते तेषाम् विज्ञान-निष्ठा अन्यत् तत्त्वम् न रोचते

Analysis

Word Lemma Parse
गुरुः गुरु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रवृत्ति प्रवृत्ति pos=n,comp=y
लक्षणः लक्षण pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
यथा यथा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat
तेषाम् तद् pos=n,g=m,c=6,n=p
विज्ञान विज्ञान pos=n,comp=y
निष्ठा निष्ठा pos=n,g=m,c=6,n=p
अन्यत् अन्य pos=n,g=n,c=1,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=1,n=s
pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat