Original

स्निग्धत्वात्तिलवत्सर्वं चक्रेऽस्मिन्पीड्यते जगत् ।तिलपीडैरिवाक्रम्य भोगैरज्ञानसंभवैः ॥ ९ ॥

Segmented

स्निग्ध-त्वात् तिल-वत् सर्वम् चक्रे ऽस्मिन् पीड्यते जगत् तिल-पीडा इव आक्रम्य भोगैः अज्ञान-सम्भवैः

Analysis

Word Lemma Parse
स्निग्ध स्निग्ध pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
तिल तिल pos=n,comp=y
वत् वत् pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
चक्रे चक्र pos=n,g=n,c=7,n=s
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
पीड्यते पीडय् pos=v,p=3,n=s,l=lat
जगत् जगन्त् pos=n,g=n,c=1,n=s
तिल तिल pos=n,comp=y
पीडा पीडा pos=n,g=m,c=3,n=p
इव इव pos=i
आक्रम्य आक्रम् pos=vi
भोगैः भोग pos=n,g=m,c=3,n=p
अज्ञान अज्ञान pos=n,comp=y
सम्भवैः सम्भव pos=n,g=m,c=3,n=p