Original

अव्यक्तनाभं व्यक्तारं विकारपरिमण्डलम् ।क्षेत्रज्ञाधिष्ठितं चक्रं स्निग्धाक्षं वर्तते ध्रुवम् ॥ ८ ॥

Segmented

अव्यक्त-नाभम् व्यक्तारम् विकार-परिमण्डलम् क्षेत्रज्ञ-अधिष्ठितम् चक्रम् स्निग्ध-अक्षम् वर्तते ध्रुवम्

Analysis

Word Lemma Parse
अव्यक्त अव्यक्त pos=n,comp=y
नाभम् नाभ pos=n,g=n,c=1,n=s
व्यक्तारम् व्यक्तृ pos=a,g=m,c=2,n=s
विकार विकार pos=n,comp=y
परिमण्डलम् परिमण्डल pos=a,g=n,c=1,n=s
क्षेत्रज्ञ क्षेत्रज्ञ pos=n,comp=y
अधिष्ठितम् अधिष्ठा pos=va,g=n,c=1,n=s,f=part
चक्रम् चक्र pos=n,g=n,c=1,n=s
स्निग्ध स्निग्ध pos=a,comp=y
अक्षम् अक्ष pos=n,g=n,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
ध्रुवम् ध्रुवम् pos=i