Original

न भूः खं द्यौर्न भूतानि नर्षयो न सुरासुराः ।नान्यदासीदृते जीवमासेदुर्न तु संहितम् ॥ ५ ॥

Segmented

न भूः खम् द्यौः न भूतानि न ऋषयः न सुर-असुराः न अन्यत् आसीद् ऋते जीवम् आसेदुः न तु संहितम्

Analysis

Word Lemma Parse
pos=i
भूः भू pos=n,g=f,c=1,n=s
खम् pos=n,g=n,c=1,n=s
द्यौः दिव् pos=n,g=,c=8,n=s
pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
pos=i
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
सुर सुर pos=n,comp=y
असुराः असुर pos=n,g=m,c=1,n=p
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
ऋते ऋते pos=i
जीवम् जीव pos=n,g=m,c=2,n=s
आसेदुः आसद् pos=v,p=3,n=p,l=lit
pos=i
तु तु pos=i
संहितम् संधा pos=va,g=m,c=2,n=s,f=part