Original

तद्वदव्यक्तजा भावाः कर्तुः कारणलक्षणाः ।अचेतनाश्चेतयितुः कारणादभिसंहिताः ॥ ४ ॥

Segmented

तद्वद् अव्यक्त-जाः भावाः कर्तुः कारण-लक्षणाः अचेतनाः चेतयितृ कारणाद् अभिसंहिताः

Analysis

Word Lemma Parse
तद्वद् तद्वत् pos=i
अव्यक्त अव्यक्त pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
भावाः भाव pos=n,g=m,c=1,n=p
कर्तुः कर्तृ pos=a,g=m,c=6,n=s
कारण कारण pos=n,comp=y
लक्षणाः लक्षण pos=n,g=m,c=1,n=p
अचेतनाः अचेतन pos=a,g=m,c=1,n=p
चेतयितृ चेतयितृ pos=a,g=m,c=5,n=s
कारणाद् कारण pos=n,g=n,c=5,n=s
अभिसंहिताः अभिसंधा pos=va,g=m,c=1,n=p,f=part