Original

अभिद्रवत्ययस्कान्तमयो निश्चेतनावुभौ ।स्वभावहेतुजा भावा यद्वदन्यदपीदृशम् ॥ ३ ॥

Segmented

अभिद्रवति अयस्कान्तम् अयः निश्चेतनौ उभौ स्वभाव-हेतु-जाः भावा यद्वद् अन्यद् अपि ईदृशम्

Analysis

Word Lemma Parse
अभिद्रवति अभिद्रु pos=v,p=3,n=s,l=lat
अयस्कान्तम् अयस्कान्त pos=n,g=m,c=2,n=s
अयः अयस् pos=n,g=n,c=1,n=s
निश्चेतनौ निश्चेतन pos=a,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
स्वभाव स्वभाव pos=n,comp=y
हेतु हेतु pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
भावा भाव pos=n,g=m,c=1,n=p
यद्वद् यद्वत् pos=i
अन्यद् अन्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
ईदृशम् ईदृश pos=a,g=n,c=1,n=s