Original

बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः ।ज्ञानदग्धैस्तथा क्लेशैर्नात्मा संबध्यते पुनः ॥ १६ ॥

Segmented

बीजानि अग्नि-उपदग्धानि न रोहन्ति यथा पुनः ज्ञान-दग्धैः तथा क्लेशैः न आत्मा सम्बध्यते पुनः

Analysis

Word Lemma Parse
बीजानि बीज pos=n,g=n,c=1,n=p
अग्नि अग्नि pos=n,comp=y
उपदग्धानि उपदह् pos=va,g=n,c=1,n=p,f=part
pos=i
रोहन्ति रुह् pos=v,p=3,n=p,l=lat
यथा यथा pos=i
पुनः पुनर् pos=i
ज्ञान ज्ञान pos=n,comp=y
दग्धैः दह् pos=va,g=m,c=3,n=p,f=part
तथा तथा pos=i
क्लेशैः क्लेश pos=n,g=m,c=3,n=p
pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सम्बध्यते सम्बन्ध् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i