Original

सरजस्कोऽरजस्कश्च स वै वायुर्यथा भवेत् ।तथैतदन्तरं विद्यात्क्षेत्रक्षेत्रज्ञयोर्बुधः ।अभ्यासात्स तथा युक्तो न गच्छेत्प्रकृतिं पुनः ॥ १४ ॥

Segmented

सरजस्को अरजस्कः च स वै वायुः यथा भवेत् तथा एतत् अन्तरम् विद्यात् क्षेत्र-क्षेत्रज्ञयोः बुधः अभ्यासात् स तथा युक्तो न गच्छेत् प्रकृतिम् पुनः

Analysis

Word Lemma Parse
सरजस्को सरजस्क pos=a,g=m,c=1,n=s
अरजस्कः अरजस्क pos=a,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
वायुः वायु pos=n,g=m,c=1,n=s
यथा यथा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
क्षेत्र क्षेत्र pos=n,comp=y
क्षेत्रज्ञयोः क्षेत्रज्ञ pos=n,g=m,c=6,n=d
बुधः बुध pos=a,g=m,c=1,n=s
अभ्यासात् अभ्यास pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
pos=i
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i