Original

सरजस्तामसैर्भावैश्च्युतो हेतुबलान्वितः ।क्षेत्रज्ञमेवानुयाति पांसुर्वातेरितो यथा ।न च तैः स्पृश्यते भावो न ते तेन महात्मना ॥ १३ ॥

Segmented

स रजः-तामसैः भावैः च्युतः हेतु-बल-अन्वितः क्षेत्रज्ञम् एव अनुयाति पांसुः वात-ईरितः यथा न च तैः स्पृश्यते भावो न ते तेन महात्मना

Analysis

Word Lemma Parse
pos=i
रजः रजस् pos=n,comp=y
तामसैः तामस pos=a,g=m,c=3,n=p
भावैः भाव pos=n,g=m,c=3,n=p
च्युतः च्यु pos=va,g=m,c=1,n=s,f=part
हेतु हेतु pos=n,comp=y
बल बल pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
क्षेत्रज्ञम् क्षेत्रज्ञ pos=n,g=m,c=2,n=s
एव एव pos=i
अनुयाति अनुया pos=v,p=3,n=s,l=lat
पांसुः पांसु pos=n,g=m,c=1,n=s
वात वात pos=n,comp=y
ईरितः ईरय् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
pos=i
pos=i
तैः तद् pos=n,g=m,c=3,n=p
स्पृश्यते स्पृश् pos=v,p=3,n=s,l=lat
भावो भाव pos=n,g=m,c=1,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
तेन तद् pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s