Original

हेतुयुक्ताः प्रकृतयो विकाराश्च परस्परम् ।अन्योन्यमभिवर्तन्ते पुरुषाधिष्ठिताः सदा ॥ १२ ॥

Segmented

हेतु-युक्ताः प्रकृतयो विकाराः च परस्परम् अन्योन्यम् अभिवर्तन्ते पुरुष-अधिष्ठिताः सदा

Analysis

Word Lemma Parse
हेतु हेतु pos=n,comp=y
युक्ताः युज् pos=va,g=f,c=1,n=p,f=part
प्रकृतयो प्रकृति pos=n,g=f,c=1,n=p
विकाराः विकार pos=n,g=m,c=1,n=p
pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिवर्तन्ते अभिवृत् pos=v,p=3,n=p,l=lat
पुरुष पुरुष pos=n,comp=y
अधिष्ठिताः अधिष्ठा pos=va,g=m,c=1,n=p,f=part
सदा सदा pos=i