Original

कर्म तत्कुरुते तर्षादहंकारपरिग्रहम् ।कार्यकारणसंयोगे स हेतुरुपपादितः ॥ १० ॥

Segmented

कर्म तत् कुरुते तर्षाद् अहंकार-परिग्रहम् कार्य-कारण-संयोगे स हेतुः उपपादितः

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=1,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
तर्षाद् तर्ष pos=n,g=m,c=5,n=s
अहंकार अहंकार pos=n,comp=y
परिग्रहम् परिग्रह pos=n,g=n,c=2,n=s
कार्य कार्य pos=n,comp=y
कारण कारण pos=n,comp=y
संयोगे संयोग pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
हेतुः हेतु pos=n,g=m,c=1,n=s
उपपादितः उपपादय् pos=va,g=m,c=1,n=s,f=part