Original

गुरुरुवाच ।चतुर्विधानि भूतानि स्थावराणि चराणि च ।अव्यक्तप्रभवान्याहुरव्यक्तनिधनानि च ।अव्यक्तनिधनं विद्यादव्यक्तात्मात्मकं मनः ॥ १ ॥

Segmented

गुरुः उवाच चतुर्विधानि भूतानि स्थावराणि चराणि च अव्यक्त-प्रभवानि आहुः अव्यक्त-निधनानि च अव्यक्त-निधनम् विद्याद् अव्यक्त-आत्म-आत्मकम् मनः

Analysis

Word Lemma Parse
गुरुः गुरु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
चतुर्विधानि चतुर्विध pos=a,g=n,c=1,n=p
भूतानि भूत pos=n,g=n,c=1,n=p
स्थावराणि स्थावर pos=a,g=n,c=1,n=p
चराणि चर pos=a,g=n,c=1,n=p
pos=i
अव्यक्त अव्यक्त pos=a,comp=y
प्रभवानि प्रभव pos=n,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
अव्यक्त अव्यक्त pos=n,comp=y
निधनानि निधन pos=n,g=n,c=2,n=p
pos=i
अव्यक्त अव्यक्त pos=n,comp=y
निधनम् निधन pos=n,g=n,c=2,n=s
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
अव्यक्त अव्यक्त pos=a,comp=y
आत्म आत्मन् pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=2,n=s
मनः मनस् pos=n,g=n,c=2,n=s