Original

पुरुषं सनातनं विष्णुं यत्तद्वेदविदो विदुः ।सर्गप्रलयकर्तारमव्यक्तं ब्रह्म शाश्वतम् ।तदिदं ब्रह्म वार्ष्णेयमितिहासं शृणुष्व मे ॥ ९ ॥

Segmented

पुरुषम् सनातनम् विष्णुम् यत् तद् वेद-विदः विदुः सर्ग-प्रलय-कर्तारम् अव्यक्तम् ब्रह्म शाश्वतम् तद् इदम् ब्रह्म वार्ष्णेयम् इतिहासम् शृणुष्व मे

Analysis

Word Lemma Parse
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
सनातनम् सनातन pos=n,g=m,c=2,n=s
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
यत् यत् pos=i
तद् तद् pos=n,g=n,c=2,n=s
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
सर्ग सर्ग pos=n,comp=y
प्रलय प्रलय pos=n,comp=y
कर्तारम् कर्तृ pos=a,g=m,c=2,n=s
अव्यक्तम् अव्यक्त pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
शाश्वतम् शाश्वत pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
वार्ष्णेयम् वार्ष्णेय pos=a,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s