Original

गुरुरुवाच ।शृणु शिष्य महाप्राज्ञ ब्रह्मगुह्यमिदं परम् ।अध्यात्मं सर्वभूतानामागमानां च यद्वसु ॥ ७ ॥

Segmented

गुरुः उवाच शृणु शिष्य महा-प्राज्ञैः ब्रह्म-गुह्यम् इदम् परम् अध्यात्मम् सर्व-भूतानाम् आगमानाम् च यद् वसु

Analysis

Word Lemma Parse
गुरुः गुरु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
शिष्य शिष्य pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
गुह्यम् गुह्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
अध्यात्मम् अध्यात्म pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
आगमानाम् आगम pos=n,g=m,c=6,n=p
pos=i
यद् यद् pos=n,g=n,c=1,n=s
वसु वसु pos=a,g=n,c=1,n=s