Original

कुतश्चाहं कुतश्च त्वं तत्सम्यग्ब्रूहि यत्परम् ।कथं च सर्वभूतेषु समेषु द्विजसत्तम ।सम्यग्वृत्ता निवर्तन्ते विपरीताः क्षयोदयाः ॥ ५ ॥

Segmented

कुतस् च अहम् कुतस् च त्वम् तत् सम्यग् ब्रूहि यत् परम् कथम् च सर्व-भूतेषु समेषु द्विजसत्तम सम्यक् वृत्ताः निवर्तन्ते विपरीताः क्षय-उदयाः

Analysis

Word Lemma Parse
कुतस् कुतस् pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
कुतस् कुतस् pos=i
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
सम्यग् सम्यक् pos=i
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
यत् यद् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
कथम् कथम् pos=i
pos=i
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
समेषु सम pos=n,g=n,c=7,n=p
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
सम्यक् सम्यक् pos=i
वृत्ताः वृत् pos=va,g=m,c=1,n=p,f=part
निवर्तन्ते निवृत् pos=v,p=3,n=p,l=lat
विपरीताः विपरीत pos=a,g=m,c=1,n=p
क्षय क्षय pos=n,comp=y
उदयाः उदय pos=n,g=m,c=1,n=p