Original

स तु देहाद्यथा देहं त्यक्त्वान्यं प्रतिपद्यते ।तथा तं संप्रवक्ष्यामि भूतग्रामं स्वकर्मजम् ॥ ४३ ॥

Segmented

स तु देहाद् यथा देहम् त्यक्त्वा अन्यम् प्रतिपद्यते तथा तम् सम्प्रवक्ष्यामि भूत-ग्रामम् स्व-कर्म-जम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
देहाद् देह pos=n,g=n,c=5,n=s
यथा यथा pos=i
देहम् देह pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
अन्यम् अन्य pos=n,g=m,c=2,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
तम् तद् pos=n,g=m,c=2,n=s
सम्प्रवक्ष्यामि सम्प्रवच् pos=v,p=1,n=s,l=lrt
भूत भूत pos=n,comp=y
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
जम् pos=a,g=m,c=2,n=s