Original

स्वप्नयोगे यथैवात्मा पञ्चेन्द्रियसमागतः ।देहमुत्सृज्य वै याति तथैवात्रोपलभ्यते ॥ ४१ ॥

Segmented

स्वप्न-योगे यथा एव आत्मा पञ्च-इन्द्रिय-समागतः देहम् उत्सृज्य वै याति तथा एव अत्र उपलभ्यते

Analysis

Word Lemma Parse
स्वप्न स्वप्न pos=n,comp=y
योगे योग pos=n,g=m,c=7,n=s
यथा यथा pos=i
एव एव pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पञ्च पञ्चन् pos=n,comp=y
इन्द्रिय इन्द्रिय pos=n,comp=y
समागतः समागम् pos=va,g=m,c=1,n=s,f=part
देहम् देह pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
वै वै pos=i
याति या pos=v,p=3,n=s,l=lat
तथा तथा pos=i
एव एव pos=i
अत्र अत्र pos=i
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat