Original

नदीष्वापो यथा युक्ता यथा सूर्ये मरीचयः ।संतन्वाना यथा यान्ति तथा देहाः शरीरिणाम् ॥ ४० ॥

Segmented

नदीषु आपः यथा युक्ता यथा सूर्ये मरीचयः संतन्वाना यथा यान्ति तथा देहाः शरीरिणाम्

Analysis

Word Lemma Parse
नदीषु नदी pos=n,g=f,c=7,n=p
आपः अप् pos=n,g=m,c=1,n=p
यथा यथा pos=i
युक्ता युज् pos=va,g=f,c=1,n=p,f=part
यथा यथा pos=i
सूर्ये सूर्य pos=n,g=m,c=7,n=s
मरीचयः मरीचि pos=n,g=m,c=1,n=p
संतन्वाना संतन् pos=va,g=m,c=1,n=p,f=part
यथा यथा pos=i
यान्ति या pos=v,p=3,n=p,l=lat
तथा तथा pos=i
देहाः देह pos=n,g=m,c=1,n=p
शरीरिणाम् शरीरिन् pos=n,g=m,c=6,n=p