Original

अग्निर्दारुगतो यद्वद्भिन्ने दारौ न दृश्यते ।तथैवात्मा शरीरस्थो योगेनैवात्र दृश्यते ॥ ३९ ॥

Segmented

अग्निः दारु-गतः यद्वद् भिन्ने दारौ न दृश्यते तथा एव आत्मा शरीर-स्थः योगेन एव अत्र दृश्यते

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
दारु दारु pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
यद्वद् यद्वत् pos=i
भिन्ने भिद् pos=va,g=m,c=7,n=s,f=part
दारौ दारु pos=n,g=m,c=7,n=s
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
एव एव pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शरीर शरीर pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
योगेन योग pos=n,g=m,c=3,n=s
एव एव pos=i
अत्र अत्र pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat