Original

यथा दीपः प्रकाशात्मा ह्रस्वो वा यदि वा महान् ।ज्ञानात्मानं तथा विद्यात्पुरुषं सर्वजन्तुषु ॥ ३७ ॥

Segmented

यथा दीपः प्रकाश-आत्मा ह्रस्वो वा यदि वा महान् ज्ञान-आत्मानम् तथा विद्यात् पुरुषम् सर्व-जन्तुषु

Analysis

Word Lemma Parse
यथा यथा pos=i
दीपः दीप pos=n,g=m,c=1,n=s
प्रकाश प्रकाश pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
ह्रस्वो ह्रस्व pos=a,g=m,c=1,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
महान् महत् pos=a,g=m,c=1,n=s
ज्ञान ज्ञान pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
तथा तथा pos=i
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
जन्तुषु जन्तु pos=n,g=m,c=7,n=p