Original

अजरः सोऽमरश्चैव व्यक्ताव्यक्तोपदेशवान् ।व्यापकः सगुणः सूक्ष्मः सर्वभूतगुणाश्रयः ॥ ३६ ॥

Segmented

अजरः सो अमरः च एव व्यक्त-अव्यक्त-उपदेशवत् व्यापकः स गुणः सूक्ष्मः सर्व-भूत-गुण-आश्रयः

Analysis

Word Lemma Parse
अजरः अजर pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
अमरः अमर pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
व्यक्त व्यक्त pos=a,comp=y
अव्यक्त अव्यक्त pos=n,comp=y
उपदेशवत् उपदेशवत् pos=a,g=m,c=1,n=s
व्यापकः व्यापक pos=a,g=m,c=1,n=s
pos=i
गुणः गुण pos=n,g=m,c=1,n=s
सूक्ष्मः सूक्ष्म pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
गुण गुण pos=n,comp=y
आश्रयः आश्रय pos=n,g=m,c=1,n=s