Original

नवद्वारं पुरं पुण्यमेतैर्भावैः समन्वितम् ।व्याप्य शेते महानात्मा तस्मात्पुरुष उच्यते ॥ ३५ ॥

Segmented

नव-द्वारम् पुरम् पुण्यम् एतैः भावैः समन्वितम् व्याप्य शेते महान् आत्मा तस्मात् पुरुष उच्यते

Analysis

Word Lemma Parse
नव नवन् pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=1,n=s
पुरम् पुर pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
एतैः एतद् pos=n,g=m,c=3,n=p
भावैः भाव pos=n,g=m,c=3,n=p
समन्वितम् समन्वित pos=a,g=n,c=1,n=s
व्याप्य व्याप् pos=vi
शेते शी pos=v,p=3,n=s,l=lat
महान् महत् pos=a,g=m,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
पुरुष पुरुष pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat