Original

मनः सत्त्वगुणं प्राहुः सत्त्वमव्यक्तजं तथा ।सर्वभूतात्मभूतस्थं तस्माद्बुध्येत बुद्धिमान् ॥ ३३ ॥

Segmented

मनः सत्त्व-गुणम् प्राहुः सत्त्वम् अव्यक्त-जम् तथा सर्व-भूत-आत्म-भूत-स्थम् तस्माद् बुध्येत बुद्धिमान्

Analysis

Word Lemma Parse
मनः मनस् pos=n,g=n,c=2,n=s
सत्त्व सत्त्व pos=n,comp=y
गुणम् गुण pos=n,g=n,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
अव्यक्त अव्यक्त pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
तथा तथा pos=i
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
आत्म आत्मन् pos=n,comp=y
भूत भूत pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
तस्माद् तस्मात् pos=i
बुध्येत बुध् pos=v,p=3,n=s,l=vidhilin
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s