Original

तद्वत्सोमगुणा जिह्वा गन्धस्तु पृथिवीगुणः ।श्रोत्रं शब्दगुणं चैव चक्षुरग्नेर्गुणस्तथा ।स्पर्शं वायुगुणं विद्यात्सर्वभूतेषु सर्वदा ॥ ३२ ॥

Segmented

तद्वत् सोम-गुणा जिह्वा गन्धः तु पृथिवी-गुणः श्रोत्रम् शब्द-गुणम् च एव चक्षुः अग्नेः गुणः तथा स्पर्शम् वायु-गुणम् विद्यात् सर्व-भूतेषु सर्वदा

Analysis

Word Lemma Parse
तद्वत् तद्वत् pos=i
सोम सोम pos=n,comp=y
गुणा गुण pos=n,g=f,c=1,n=s
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
गन्धः गन्ध pos=n,g=m,c=1,n=s
तु तु pos=i
पृथिवी पृथिवी pos=n,comp=y
गुणः गुण pos=n,g=m,c=1,n=s
श्रोत्रम् श्रोत्र pos=n,g=n,c=1,n=s
शब्द शब्द pos=n,comp=y
गुणम् गुण pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
अग्नेः अग्नि pos=n,g=m,c=6,n=s
गुणः गुण pos=n,g=m,c=1,n=s
तथा तथा pos=i
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
वायु वायु pos=n,comp=y
गुणम् गुण pos=n,g=m,c=2,n=s
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
सर्वदा सर्वदा pos=i