Original

विद्यात्तु षोडशैतानि दैवतानि विभागशः ।देहेषु ज्ञानकर्तारमुपासीनमुपासते ॥ ३१ ॥

Segmented

विद्यात् तु षोडश एतानि दैवतानि विभागशः देहेषु ज्ञान-कर्तारम् उपासीनम् उपासते

Analysis

Word Lemma Parse
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
तु तु pos=i
षोडश षोडशन् pos=a,g=n,c=2,n=s
एतानि एतद् pos=n,g=n,c=2,n=p
दैवतानि दैवत pos=n,g=n,c=2,n=p
विभागशः विभागशः pos=i
देहेषु देह pos=n,g=m,c=7,n=p
ज्ञान ज्ञान pos=n,comp=y
कर्तारम् कर्तृ pos=a,g=m,c=2,n=s
उपासीनम् उपास् pos=va,g=m,c=2,n=s,f=part
उपासते उपास् pos=v,p=3,n=s,l=lat