Original

रसज्ञाने तु जिह्वेयं व्याहृते वाक्तथैव च ।इन्द्रियैर्विविधैर्युक्तं सर्वं व्यस्तं मनस्तथा ॥ ३० ॥

Segmented

रस-ज्ञाने तु जिह्वा इयम् व्याहृते वाक् तथा एव च इन्द्रियैः विविधैः युक्तम् सर्वम् व्यस्तम् मनः तथा

Analysis

Word Lemma Parse
रस रस pos=n,comp=y
ज्ञाने ज्ञान pos=n,g=n,c=7,n=s
तु तु pos=i
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
व्याहृते व्याहृत pos=n,g=n,c=7,n=s
वाक् वाच् pos=n,g=f,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
विविधैः विविध pos=a,g=n,c=3,n=p
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
व्यस्तम् व्यस्त pos=a,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
तथा तथा pos=i