Original

शब्दः स्पर्शोऽथ रूपं च रसो गन्धस्तथैव च ।विज्ञेयं व्यापकं चित्तं तेषु सर्वगतं मनः ॥ २९ ॥

Segmented

शब्दः स्पर्शो ऽथ रूपम् च रसो गन्धः तथा एव च विज्ञेयम् व्यापकम् चित्तम् तेषु सर्व-गतम् मनः

Analysis

Word Lemma Parse
शब्दः शब्द pos=n,g=m,c=1,n=s
स्पर्शो स्पर्श pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
रूपम् रूप pos=n,g=n,c=1,n=s
pos=i
रसो रस pos=n,g=m,c=1,n=s
गन्धः गन्ध pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
विज्ञेयम् विज्ञा pos=va,g=n,c=1,n=s,f=krtya
व्यापकम् व्यापक pos=a,g=n,c=1,n=s
चित्तम् चित्त pos=n,g=n,c=1,n=s
तेषु तद् pos=n,g=m,c=7,n=p
सर्व सर्व pos=n,comp=y
गतम् गम् pos=va,g=n,c=1,n=s,f=part
मनः मनस् pos=n,g=n,c=1,n=s