Original

श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं पञ्चेन्द्रियाण्यपि ।पादौ पायुरुपस्थश्च हस्तौ वाक्कर्मणामपि ॥ २८ ॥

Segmented

श्रोत्रम् त्वक् चक्षुषी जिह्वा घ्राणम् पञ्च इन्द्रियाणि अपि पादौ पायुः उपस्थः च हस्तौ वाक् कर्मणाम् अपि

Analysis

Word Lemma Parse
श्रोत्रम् श्रोत्र pos=n,g=n,c=1,n=s
त्वक् त्वच् pos=n,g=f,c=1,n=s
चक्षुषी चक्षुस् pos=n,g=n,c=1,n=d
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
घ्राणम् घ्राण pos=n,g=n,c=1,n=s
पञ्च पञ्चन् pos=n,g=n,c=1,n=p
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
अपि अपि pos=i
पादौ पाद pos=n,g=m,c=1,n=d
पायुः पायु pos=n,g=m,c=1,n=s
उपस्थः उपस्थ pos=n,g=m,c=1,n=s
pos=i
हस्तौ हस्त pos=n,g=m,c=1,n=d
वाक् वाच् pos=n,g=f,c=1,n=s
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
अपि अपि pos=i