Original

वायोस्तेजस्ततश्चापस्त्वद्भ्यो हि वसुधोद्गता ।मूलप्रकृतयोऽष्टौ ता जगदेतास्ववस्थितम् ॥ २६ ॥

Segmented

वायोः तेजः ततस् च आपः तु अद्भ्यः हि वसुधा उद्गता मूलप्रकृतयो ऽष्टौ ता जगद् एतासु अवस्थितम्

Analysis

Word Lemma Parse
वायोः वायु pos=n,g=m,c=5,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
ततस् ततस् pos=i
pos=i
आपः अप् pos=n,g=m,c=1,n=p
तु तु pos=i
अद्भ्यः अप् pos=n,g=n,c=5,n=p
हि हि pos=i
वसुधा वसुधा pos=n,g=f,c=1,n=s
उद्गता उद्गम् pos=va,g=f,c=1,n=s,f=part
मूलप्रकृतयो मूलप्रकृति pos=n,g=f,c=1,n=p
ऽष्टौ अष्टन् pos=n,g=f,c=1,n=p
ता तद् pos=n,g=f,c=1,n=p
जगद् जगन्त् pos=n,g=n,c=1,n=s
एतासु एतद् pos=n,g=f,c=7,n=p
अवस्थितम् अवस्था pos=va,g=n,c=1,n=s,f=part