Original

अव्यक्तकर्मजा बुद्धिरहंकारं प्रसूयते ।आकाशं चाप्यहंकाराद्वायुराकाशसंभवः ॥ २५ ॥

Segmented

अव्यक्त-कर्म-जा बुद्धिः अहंकारम् प्रसूयते आकाशम् च अपि अहंकारात् वायुः आकाश-सम्भवः

Analysis

Word Lemma Parse
अव्यक्त अव्यक्त pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
जा pos=a,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अहंकारम् अहंकार pos=n,g=m,c=2,n=s
प्रसूयते प्रसू pos=v,p=3,n=s,l=lat
आकाशम् आकाश pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
अहंकारात् अहंकार pos=n,g=m,c=5,n=s
वायुः वायु pos=n,g=m,c=1,n=s
आकाश आकाश pos=n,comp=y
सम्भवः सम्भव pos=n,g=m,c=1,n=s