Original

दीपादन्ये यथा दीपाः प्रवर्तन्ते सहस्रशः ।प्रकृतिः सृजते तद्वदानन्त्यान्नापचीयते ॥ २४ ॥

Segmented

दीपाद् अन्ये यथा दीपाः प्रवर्तन्ते सहस्रशः प्रकृतिः सृजते तद्वद् आनन्त्यात् न अपचीयते

Analysis

Word Lemma Parse
दीपाद् दीप pos=n,g=m,c=5,n=s
अन्ये अन्य pos=n,g=m,c=1,n=p
यथा यथा pos=i
दीपाः दीप pos=n,g=m,c=1,n=p
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
सहस्रशः सहस्रशस् pos=i
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
सृजते सृज् pos=v,p=3,n=s,l=lat
तद्वद् तद्वत् pos=i
आनन्त्यात् आनन्त्य pos=n,g=n,c=5,n=s
pos=i
अपचीयते अपचि pos=v,p=3,n=s,l=lat