Original

अनाद्यं यत्परं ब्रह्म न देवा नर्षयो विदुः ।एकस्तद्वेद भगवान्धाता नारायणः प्रभुः ॥ २१ ॥

Segmented

अनाद्यम् यत् परम् ब्रह्म न देवा न ऋषयः विदुः एकः तत् वेद भगवान् धाता नारायणः प्रभुः

Analysis

Word Lemma Parse
अनाद्यम् अनाद्य pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
pos=i
देवा देव pos=n,g=m,c=1,n=p
pos=i
ऋषयः ऋषि pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
एकः एक pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
धाता धातृ pos=n,g=m,c=1,n=s
नारायणः नारायण pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s