Original

न्यायतन्त्राण्यनेकानि तैस्तैरुक्तानि वादिभिः ।हेत्वागमसदाचारैर्यदुक्तं तदुपास्यते ॥ २० ॥

Segmented

न्याय-तन्त्रानि अनेकानि तैः तैः उक्तानि वादिभिः हेतु-आगम-सत्-आचारैः यद् उक्तम् तद् उपास्यते

Analysis

Word Lemma Parse
न्याय न्याय pos=n,comp=y
तन्त्रानि तन्त्र pos=n,g=n,c=1,n=p
अनेकानि अनेक pos=a,g=n,c=1,n=p
तैः तद् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
उक्तानि वच् pos=va,g=n,c=1,n=p,f=part
वादिभिः वादिन् pos=a,g=m,c=3,n=p
हेतु हेतु pos=n,comp=y
आगम आगम pos=n,comp=y
सत् सत् pos=a,comp=y
आचारैः आचार pos=n,g=m,c=3,n=p
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
उपास्यते उपास् pos=v,p=3,n=s,l=lat