Original

भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह ॥ २ ॥

Segmented

भीष्म उवाच अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् संवादम् मोक्ष-संयुक्तम् शिष्यस्य गुरुणा सह

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
संवादम् संवाद pos=n,g=m,c=2,n=s
मोक्ष मोक्ष pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=m,c=2,n=s,f=part
शिष्यस्य शिष्य pos=n,g=m,c=6,n=s
गुरुणा गुरु pos=n,g=m,c=3,n=s
सह सह pos=i