Original

गान्धर्वं नारदो वेदं भरद्वाजो धनुर्ग्रहम् ।देवर्षिचरितं गार्ग्यः कृष्णात्रेयश्चिकित्सितम् ॥ १९ ॥

Segmented

गान्धर्वम् नारदो वेदम् भरद्वाजो धनुर्ग्रहम् देवर्षि-चरितम् गार्ग्यः कृष्णात्रेयः चिकित्सितम्

Analysis

Word Lemma Parse
गान्धर्वम् गान्धर्व pos=a,g=m,c=2,n=s
नारदो नारद pos=n,g=m,c=1,n=s
वेदम् वेद pos=n,g=m,c=2,n=s
भरद्वाजो भरद्वाज pos=n,g=m,c=1,n=s
धनुर्ग्रहम् धनुर्ग्रह pos=n,g=m,c=2,n=s
देवर्षि देवर्षि pos=n,comp=y
चरितम् चरित pos=n,g=n,c=2,n=s
गार्ग्यः गार्ग्य pos=n,g=m,c=1,n=s
कृष्णात्रेयः कृष्णात्रेय pos=n,g=m,c=1,n=s
चिकित्सितम् चिकित्सित pos=n,g=n,c=2,n=s